पृष्ठम्:महासिद्धान्तः.djvu/17

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयवर्णनम। १५ क्रकचव्यवहारे ९-११-खदिर-श्रीपर्ण-जम्बूबीज-कदम्बाम्लीषु विदारणफভালব্যােলন । , ই-(৪-বাহীিলঘলাহাৰ: | १६-१७-छायाव्यवहार: षोडशे गेोलाध्याये भुवनकोशे १- ३--अ|ाकाशगेोलस्थितिः । ग्रहकक्षास्थितिः । ४-६-पृथ्वी संस्थानस्थितिः । ६-७-मेरुस्थितिः ॥ ८-९-लङ्कादिपुरचतुष्कस्थितिः । १०-१२-द्वीपसमुद्राणां संस्थितिः । १३—पातालनिवासेिवर्णनं मेरोरुदक्स्थत्वप्रतिपादनम्। १४-पुरचतुष्टयादिग्वर्णनम् । १९-२२-कुलाचलादिसंस्थितिर्नवखण्डसंस्थितिश्च । । golo • Jo Fo. २३-२४-+भारतवर्षे प्रधानगिरिसंस्थितिः खण्डसंस्थितिश्च । २९-२९-मेरोराधारपर्वतादिसंस्थितिः । N ३०-३१-निरक्षदेशस्थितिः । ३२-पलांशानयनम् ॥ A ३३-३६-निरक्षस्वदेशयोरन्तरयोजनानयनम्। भूपरिध्यानयनम्। भूल्यासपरिधिप्रमाणम्। भूपृष्ठफलप्रमाणम्। भूसमतादर्शनेहेतुः।। འི་ང༠-──-ཅི༦s R -व्यासे २१६० ०स्फुटपरिधिः ततो व्यानयर्न परिविज्ञानतोऽनुपातेन । ३८-व्यासात् परिध्यानयनम् । परििधव्यासघातः कुपृष्ठफछमिितप्रतिपादनम्। - ३९-लङ्गादिपुरचतुष्टये सूर्योदयादिव्यवस्था ।