पृष्ठम्:महासिद्धान्तः.djvu/164

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Oe सतिलके महासिद्धान्ते = नै एते षष्टिभक्ता जाता दृष्टकालांशाः S X औ उदयास्तयोर्गतैष्यवासना *उत्तेभ्य ऊनाभ्यधिका यदीष्टाः? o o इत्यादिभास्करविधिना स्फुटी ॥ ५ ॥ । इदानीं विशषमाह । इष्टोत्तांशवियोगः कार्योऽथ प्रागनादधिकः । पश्चादूनो वा चेद्दृकखेटः स्यात्तदा योगः ॥ ६ ॥ प्राक् प्राच्यां दिशि इष्टानामुक्तानां पाठपठितानां कालांशानां वियोगः कार्यो यदि रवेः सकाशाद् दृग्ग्रहोऽधिकः पश्चात् पाश्चिमदिशि वा ऊनस्तदान्तरवशातू त्रैराशिकेन पठितकालांशान्तरतुल्या यदा इष्टकालांशास्तदा ग्रहस्योदयो वाऽस्तो वाच्य इति शेषः प्रसिद्ध एव । एवं द्वयोर्दृग्ग्रहयोर्योगश्च वक्ष्यमाणविधेिना मवतीति ॥ ६ ॥ इदानी ब्लयोर्महयोर्युत्यर्थमाह । तछितौघं विभजेद्भत्योः स्वदृकाणसङ्गुणयोः । तननै हृतयोर्युल्या वक्रिणि स्वेटेऽन्यथा वियोगेन ॥७॥ लब्धैर्दिवसै: कथितवदेष्यगतत्व विचिन्त्यामेिह। घटजध्रुवको ज्णांशा शरोऽन्तकस्थः*ससोऽपमजात् ॥८॥ इति श्रीमदायैभट्टकृते महासिद्धान्त उदयास्ताधिकारो नवमः॥९॥ ' पूर्ववद् द्वयोर्दृग्ग्रहयोरन्तरांशानां लिप्तैौघो लिप्तागणः साध्यः ; दृग्ग्रहयोर्गत्येोः स्वदृकाणगुणयोस्तननैः ६०० भक्तयेोाश्च एकस्मिन् ग्रहे वक्रिणि सति तयोर्युत्या अन्यथा वियोगेन विभजेत् । लब्धैर्दिनैः कथितवत् ९श्लोकाविधिनाऽस्तेोदयगतैष्यवदिहापि एष्यगतत्वे गणकेन विचिन्त्यमित । घटजस्यागस्त्यस्य धुवको ज्णाशाः=८६' । अन्तकस्थो यमदिक्स्थः शरश्च अपमजात् स्थानीयक्रान्तितः ससः सप्तसप्ततितुल्य इति । SSS AAAAA AAAASAAAAS SS S SSSS SSSSSSMSMSMAMSAkASSSSSASASSSLSSLLSLSqqSqq e समयजाः प्रा १२ स्युः इति वि. पुस्तके प्रामादिकः पाठः ।