पृष्ठम्:महासिद्धान्तः.djvu/162

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

商 : तत्रदावुदयास्तव्यवस्थामाह । कुजजीवार्कजमुनयः शुक्रज्ञौ वक्रिणौ च सूर्याल्पाः । यान्ति प्राच्यामुदयं पश्चादस्तं ब्रजन्त्यधिकाः ॥ १ ॥ भौमबृहस्पतिशनैश्वरागस्त्या वक्रिर्णी হ্যািক্ষন্তুষ্ট্ৰী च एते यदा सूर्यल्पास्तदा प्राग्दशि उदये यान्ति अधिकाः सन्तश्च पश्चाद्दिशि अस्तं ब्रजन्तीति । अत्रोपपत्तिः ।। * रोवेरूनभुक्तिर्ग्रहः प्रागुदेति ? इत्यादिभास्करवि। धिना *सूर्यादभ्यधिकाः पश्चात्? इत्यादिसूर्यसिद्धान्तविधिना च स्फुटा। विशेषार्थ सुधावर्षणी विलेोक्येति ॥ १ ॥ इदानी विशेषमाह । ऋजुगौ ज्ञसितौ चेन्दुः प्राच्यामूना रवेर्व्रजन्त्यस्तम् । अधिकाः पश्चादुदयं सान्निध्ये लक्षणं चिन्ल्यम् ॥ २ ॥ मार्गौ बुधशुक्रौ चेन्दुश्चन्द्रश्च रवेरूनाः सन्तः प्राच्यामस्तं ब्रजन्ति अधिकाः सन्तश्च पश्चादुदयं यान्ति । एवं रवेः सान्निध्ये निकटवशेन लक्षणं चिन्त्यं गणकेनेतिशेषः । अत्रोपपत्तिः ।। * ज्ञशुक्रावृजू प्रत्यगुद्गम्य वक्राम्? इत्यादिभास्करविधिना 'ऊना विवस्वतः प्राच्यामू? इतेि सूर्यसिद्धान्तविधिना च स्फुटा। विशेषार्थ सुधावर्षिणी विलोक्या ॥ २ ॥ ३दानी कालांशानाह । " कोढाक्सा लाभादा पोमा कालांशकाः। शशिमुखानाम् । लूनकलोना वक्रगबुधसितयोः संभवन्त्युक्ताः ॥३॥ शशिमुखानां चन्द्रादीनां क्रमेण कालांश:-