पृष्ठम्:महासिद्धान्तः.djvu/161

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छेद्यकाधिकारः । ܘ܀ श्दानीमेिप्टग्रासार्थ परिलेखमाह । । बिन्दोर्वाहुं दद्याद्भालनसूत्रेऽथ तस्याग्रगत् ॥७॥ दद्यात् कोटिशलाकां यथाशकां सौम्ययाम्यायाम्। । श्रवणशलाकां बिन्दोर्दद्यात् कोव्यग्रगां तयोर्योगात् ॥८॥ लेख्यं ग्राहकमण्डलदलेन वृत्त भवेदसौ ग्रासः । । इष्टोऽथ निमीलनकं*ह्युन्मीलनकं च मर्दभवैः ॥९॥ स्पष्टार्थम् - अत्रोपपतिश्ध 'केन्द्रादुनं स्वे वलनस्य सूत्रे’ इत्यादिमास्करविधिना स्फुटा ॥७-९॥ इदानी चन्द्रशुङ्गोन्नत्यर्थ परिलेखमाह । शृङ्गोन्नतौ हिमांशेोर्मण्डलश्वण्डेन मण्डलं कुर्यात् । । सितपक्षे प्राग्वलनं दद्यादसिते fदिगाङ्कितं पश्चात् ॥१०॥ विन्दोर्वलनगमूत्रे कोर्टिं दद्यात्तदग्रतो वृत्तम् । ग्रंकर्णजसूत्रे विलिखेद् संस्था स्याच्छ्योरिन्दोः ॥११॥ शशिशुके त्वऽधोंने साध्या श्रृंड्रोन्नतिगणकैः । बिम्बादौ परिलेखेऽङ्गुलानि लिप्तासमान्यत्र ॥१२॥ इति श्रीमहायैभटविरचिते महासिद्धान्ते छेद्यकाधिकारोऽष्टमः॥८॥ ो अत्रोपपतिः। ‘सूत्रेण विम्बमुडुपस्य षडडुलेन' इत्यादिभास्करविधिना स्फुटा तत्र षड्ङ्गुलम्र्थानेऽन्रत्यचन्द्रविम्बदलं ग्राह्यम् । विशेषार्थे मदाय वास्तवचन्द्रशृङ्गोन्नातिसाधनं द्रष्टव्यम् ॥१०-१२॥ इति महार्यभटीयकृते: स्फुट बुध सुधाकरजस्तिलकोऽगमत! ग्रहणचित्रविधौ परिपूर्णतां सुजनमानसहंससुखाकरः ॥ इतेि सुधाकरद्विवेदिकृते महार्यभटसिद्धान्ततिलके छेद्यकाधिकारोऽटमः ॥ ८ ॥

  • सम्मीलनक च इति वि. पुस्तके पाठ: । *दिगाईत: इति वि.पुस्तके पाठः।। ” NAN ZAN Ara ح - fra *a कणजसूत्रण लेिखांदांत वि. पुस्तके पाठः । मैं: कणैजसूत्रॆ विलिखेदिन्दोः स्याच्छुङ्गयो: संस्था इति ए. पुस्तके पाठ •

88