पृष्ठम्:महासिद्धान्तः.djvu/160

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ छेद्यकाधिकारः ॥ तत्रादौ ग्रहणपरिलेखमाह। .. समभुवि विन्दुं दत्त्वा तस्माद्वृत्तं घनाङ्गुलैः कार्येम् ॥ दिक्रसिद्धिं तवृत्ते वलनं माच्यां यथाशमर्केन्द्घोः ॥ १ ॥ दद्याद्वरुणाशायां च्यस्ताशं सर्वदा वलनम् । स्यर्शविमोक्षाविन्दोः प्राक् पश्चादन्यथा भानोः ॥ १ ॥ मानैक्यार्धन लिखेवृर्त च ग्राह्मखण्डसूत्रेण । वलनाग्रविन्दुसूत्रस्य युतिमर्निक्यखण्डकृतेन ॥ ३ ॥ या तस्यास्तद्वृत्ते लेख्या व्यस्ताऽऽशकौ शरौ शशिनः । भानोर्यथागताशैी चलनाम्राद्विन्दुगं सूत्रम् ॥ ४ ॥ धार्य' तद्धाह्यार्धजवृत्तयुतौ स्पर्शमोक्षकौ स्याताम् । वलनाग्राभ्यां मत्स्यं विलिख्य तत्पुच्छमुखसूत्रे ॥ ५ ॥ दद्याद्विन्दोश्*र्माध्यं व्यस्ताशेषुर्विधौ रवौ स्खाशम् । तड्राणाग्राद्वलिखेद्वाहकखण्डेन दृतं वा ॥६॥ त् तद्भाह्यवृत्तयुतिवच्छन्नं स्यात् परममर्केन्द्वोः । घनाङ्गुलैश्चत्वारिंशदङ्गुलैः । वरुणाशायां पश्चिमदिशि । व्यस्तं विपरीतं देयम्। व्यस्ताशकौ विपरीतादकी। तत्पुच्छमुखसूत्रे वलनाम्ररेखापूर्वीपरोपरि लम्बरूपदक्षिणोत्तररेखायाम्। शर्ष स्पष्टार्थम्। । अत्रोपपत्तिः । इह पूर्व' चन्द्रग्रहणाधिकारस्य १७ श्लोकेन चत्वारिंशदडुलव्यासार्घटते वलनमानीतं तद्दानार्थमिह प्रथम चत्वारेिंशदडुलव्यासार्धेन वृतें कृतम् । शेषेोपपतिः 'सुसाधितायामवर्नौ? इत्यादिसूर्यसिद्धान्तोक्या स्फुटा । विशेषार्थ' सुधावर्षिणी विलेोक्या ॥!-६॥

  • साध्य इति वि. पुस्तके पाठ:।