पृष्ठम्:महासिद्धान्तः.djvu/159

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रश्टङ्गोन्नत्यधिकारः to 3. यदिद्वादशाङ्गुलसमे चन्द्रविम्बेऽयं स्पष्टभुजस्तदेष्टचन्द्रविम्बे किम् ॥ लब्धः स्पष्टभुजो वलनसंज्ञः। तस्य दिक् संस्कारवशेनेति प्रसिद्धमेव । अतः सर्वमुपपन्म በፋ-8በ *-- इदानं। शुक्लाङ्कलानयनमाह । व्युर्द्रेन्दुलवा इन्दोर्मृण्डलखण्डेन ताडितुं भक्ताः । झीने लब्धभांमेत शीक्ल्यं स्यान्मण्डल हिमगोः ॥७॥ । रविचन्द्रान्तरलवा इन्दोर्मण्डलखण्डेन चन्द्रविम्बर्धने ताडिता गुणिता झीनैः नवत्या भक्ताः। लब्धप्रमितं हिमगोश्चन्द्रस्य मण्डले बिम्बे 'शैौक्लयं शुक्लाङ्गुलमानं स्यादिति । - अत्रोपपात्तः । यदि नवत्यंशान्तरेण चन्द्रविम्बार्धसमं शैक्ष्यै तदेष्टरविचन्द्रान्तरेण किम् । लब्ध शैक्च स्थूलं भवति । सूक्ष्मार्थ मदीयवास्तवचन्द्रशृङ्गोन्नतिसाधनं द्रष्टव्यम् ॥७॥ इदानीं परिलेखार्थ केटिकणोंवाह। शुक्लोनमण्डलदलेनानप्टेनेन्दुमण्डलार्धकृतम् । / विभजेत् *फलमविनष्टाढ्योनं दलितं श्रवणकेटी ॥८॥ इति श्रीमदायैभट्टकृते महासिद्धान्ते शृङ्गोन्नत्यधिकारः सप्तमः॥७॥ अनष्टेन पृथक्स्थापितेन। शुक्लोनमण्डलदलेन शुक्लाङ्कलोनचन्द्रविम्बार्वन चन्द्रविम्बाधकृर्ति भनेत्। फले पृथक्स्थापितशुक्ल डुलोनचन्द्रविम्बार्धेन सहितं हीनं दलितमर्धं च कायैम्। तदा कर्णकेोर्टौ भवतः । अत्रेोपपत्तिः । षट्स्थाने स्वाभीष्टचन्द्रविम्बार्ध प्रकल्प्य * व्यर्केन्दुकोट्यैशशरेन्दुभागो हरः ? इत्यादिभास्करेत्तया स्फुटा । तत्र विभास्वभाख्ये एवात्र कटिकर्णाविति ॥ ८ ॥ ፆ इति महार्यभटीयकृतेः स्फुटो बुध सुधाकरर्जास्तिलकोऽगमत! शशिविषाणविधौ परिपूर्णतां सुजनमानसहससुखाकरः ॥ इति सुधाकुरहिवेदूिकृते महार्यभटसिद्धान्ततिलके शृङ्गोन्नत्यधिकारः सप्तमः ॥ ७ ॥ AqLALSLALA ALMLA LSLSLSS के फलमविनष्टं त्वायेनयुतं दलितं श्रवणकोटी इति वि. पुस्तके पाठ:।