पृष्ठम्:महासिद्धान्तः.djvu/158

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

શ૦૨ सतिलके महासिद्धान्ते इदानी चन्द्रशृङ्गोन्नतौ वलनं नाम स्फुटभुजमाह । दिक्साम्ये विश्लेषोऽर्केन्दुक्रान्त्योरसाम्य ऐक्यं तद् । व्यर्केन्दुज्याक्षज्याहतेर्गमौव्यक्तयाम्यांशैः ॥९॥ संस्कृत्य भजेद्वयर्केन्दुज्यातांशेन चन्द्रविम्बघ्रम् । । पारै भक्तं वलनं संस्कारवशेन दिक् कल्प्या* ॥६॥ अकेन्दुकान्त्यो रावेचन्द्रकान्तिज्ययोः । दिक्साम्ये विलेषोऽन्तरम् । असाम्ये दिग्भेदे ऐक्यं योगः । तद्रविचन्द्रान्तरज्याक्षज्याहतेर्गमैौर्व्यौ त्रिज्ययाऽऽप्ताः प्राप्ता ये याम्यांशा दक्षिणभागास्तैः संस्कृत्य व्यर्केन्दुज्यातांशेन रविचन्द्रान्तरज्याषडंशेन भजेत् । फलं चन्द्रविम्बगुण पौरैद्धदशभिर्भत वलन स्यात्। अस्य दिक् संस्कारवशेन कल्प्या । । अत्रोपपत्तिः । अत्र सूर्योदये वा सूर्यस्ते शृङ्गोन्नतिरोपेक्षिता । तथाऽल्पाक्षांशदेशेषु द्वादशाङ्गुलासन्नः पलकर्णः कल्पितः । तत उदयेऽस्ते वा रविभुजः = रवि-अग्रा = ज्यारक्रा । चन्द्रकौन्तरज्यासमा इष्टहृतिः कल्पिता तदा चन्द्रशङ्कतलम् =अवज्ञ्या *(च-*) ततश्चन्द्रभुजः=चन्द्राग्रा +चशंत

  • - अजय-जयाँ =ज्याचक्रा - ಅಜ್ಜ-)

रावेचन्द्रभुनयोः सँस्कोरेण अक्ष्जया जथ( चस्पष्टभुजः=ज्याचक्रां + ज्यारक्रा མཐབས་བ-༥) ततोऽनुपातः । यदि व्यर्केन्द्वन्तरज्यया अयं भुजस्तार्ह षड्डुलविम्बार्धेन Ni fu fa - X किम्। लब्ध षडहुड्समे चन्द्राक्ष्बावें स्पष्ट्युन: = 5 "سمي ایق گس- = ज्या(च-र) + b_no_cywww.wir? क हेया इति पाठान्तरम् ।