पृष्ठम्:महासिद्धान्तः.djvu/153

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यग्रहणाधिकारः ૨૭ पूर्वीगतदृक्षेपे केचिदाचार्या: सपातस्फुटवित्रिभजेन इषुणा शेरेण संस्कृर्त संस्कारमिच्छान्त। स्फुर्टवित्रिभोत्थशंरेण पूर्वीगते दृक्क्षेपः संस्कार्येस्तदा नतिसाधनाय स्फुटे दृक्क्षेपेो भवतीति केचिद्ब्रह्मासिद्धान्तकारा वदन्ति तच्चासद् ज्ञेयम् । अथ पूर्वागतेो दृक्क्षेपो रेण दृश्येन निघ्नः पढिकैः १४ १ भक्तस्तदा नतिर्भवतीति । अत्रोपपतिः । 'चापीकृतस्यास्य तु संस्कृतस्य' इत्यादिना, * दृक्क्षेप इन्दोर्द्विगुणे विभक्तः किन्द्रैः ? इत्यादिना च भास्करोक्तेन स्फुटा । वित्रिभशरसंस्करणं तु * शशिदृक्क्षेपार्थ यद्वित्रिभलग्नेषुणाऽत्र संस्करणम्? इत्यादिना भास्करेणापि खण्डितमिति ॥ ११ ॥ इदानी स्पष्टबाणमाह । प्राग्दृक्क्षेपोत्थनातिर्नतभागाशाऽथ तत्समयजेन्दोः । बाणेन संस्कृताऽसौ स्पष्टो बाणोऽत्र तेनैव ॥ १२ ॥ प्राक् साधितो यो इक्क्षेपस्तेनोत्थिता नतिर्नतभागाशा वित्रिYRA VM sa. N. . A. w भनतांशदिक्का ज्ञेया । असौ तत्समयजेन्दोस्तात्कालेकचन्द्रस्य बाणेन संस्कृता स्पष्टो बाणो भवति । तेनेत्यस्याग्रे सम्बन्धः । अत्रोपपात्तेः ।। * मध्यज्या दिग्वशात् सा च? इत्यादिसूर्यसेद्धान्तावोधेना * स्पष्टोऽत्र बाणो नतिसंस्कृतोऽस्मात्? इत्यादभास्करतिधिना च स्फुटा ॥ १२ ॥ इदानीं स्थित्यर्धादिसाधनमाह । 衍 f ܕܐ ܕ A Aa ܘܢ हित्वा क्षिप्त्वा साध्यं तात्कालिकलम्बनं प्राग्वत् ॥ १३ ॥ स्थितिसंस्कृततिथिभोगे स्वर्ण' कार्य' विलम्बनं त्वसकृत् ॥ सुस्थिरलम्बनसमयजनत्या कार्येः स्फुटे बाणः ॥ १४ ॥ तेनं स्फुटबाणेन उक्तवच्चन्द्रग्रहणोक्तवत् ग्रासस्थित्यर्धेमर्दी33