पृष्ठम्:महासिद्धान्तः.djvu/149

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सूर्यग्रहणाधिकारः ॥ तत्रादौ परमलम्बनस्थितिमितिकर्तव्यतां चाह। परर्म लम्बनमुदयेऽस्ते वा भानोर्दिवादले न स्यात्। दर्शान्तजे प्रसाध्ये कथितवदभ्रोदयविलये ॥१॥ उदये स्वसूर्योदये वास्त स्वसूर्यस्तिकालेऽर्थात् पृष्ठक्षितिजे परमं लम्बनं भवति । भानोः सूर्यस्य दिवादले दिने यत् क्रान्तवृत्तार्धे तस्य दलेर्धभागस्थानेऽर्थतेी वित्रिभे तलम्बनं न स्यातून भवतीति । । त्रिप्रभाधिकारे कथितवदत्र दर्शान्तजे दर्शान्तकाले उद्धते अभ्रोदय। विलझे दशमलझ-लझे प्रसाध्ये गणकेनेति । - , - - अत्रोपपात्तिः । ‘मध्यलग्नसमे भानौ हारजस्य न सम्भवः' इति सूर्यसेिद्धान्तविधिना लम्बनाभावस्थान कमलाकरादियुत्तया परमलम्बनस्थाने चोपपद्यते । शेषवासना प्रसिद्वैव ॥१॥ इदानी स्फुटदशर्म दृग्लम्बाख्यमाह । लय गगृहैहनं कुयादुशतघटीधनांशबधः । । युदलेन हृतस्तज्ज्या विगगृहलग्राभ्रभान्तरांशष्धी ॥२॥ गज्याभक्ता भागा धनं गभीने खभादूने। ऋणमधिके दृग्लम्बः सगगृहयुक्तोऽत्र दृग्लमम् ॥३॥ पूर्वीनीत लमं गगृहैखिभी राशिभिहर्न कुर्याद्वणक इतेि शेषः । अथ दर्शान्ते उन्नतकालस्य धनां ९०शानां च बधी युदलेन दिना। धेन हृतः । तेषां लब्धांशानां ज्या कायी सा विगगृहलमं वित्रिभलझम्। अभ्रमें दशमलमम् । अनयोरन्तरांशैर्गुणिता गज्यया त्रिज्यया भत्ता लंब्धा भागा अंशाः खभाद्दशमलझाद गभेोने वित्रिभे लमे ऊने | धनमधिके च ऋणं वित्रिभ कार्यस्तदा दृग्लम्बः स्फुटं दशमै भवेत् ।