पृष्ठम्:महासिद्धान्तः.djvu/139

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रेप्रश्चाधिकारः । <3 यौनैर्दशभिर्हताः। अवशेषयेनबधात् अवशेषदशवातात्। प्रभासुक्राहतििमिष्टप्राणदशाहतम्। अन्यत् सर्व स्फुटम्। अत्रोपपातिः । ‘स्वोद्यासुहता मुक्तमेोग्याः? इत्यादि सूर्यसिद्धान्तप्रकोरण स्फुटा । सूर्यसिद्धान्तत्रिप्रश्नाधिकारस्य लग्नानयंने सुधावर्षिणी टीका विलोक्या ॥४२-४९॥ इदानीं लझादिष्टासूनाह। अयनसुसंस्कृतभानोर्भोग्यं तद्वाद्विलद्मभुक्तं च । क्षेप्ये मध्योदयाजप्राणयुतं तत्तनोभैवेत् समयः ॥४६॥ एकस्मिन् दृकाणे लग्राकाँ चेत् तदान्तरांशहताः । । पीनै भक्ता उदयासव इष्टास्ते भवन्ल्यसवः ॥४७॥ पानैर्दशभिः शेषं स्पष्टार्थम् । झुत्रोपपत्तिः । लग्नसाधनवैपरीत्येन ‘भोग्यासूनूलकस्याथ' इत्यादिसूर्यसिद्धान्तवचनेन स्फुटा ॥ ४६-४७ ॥ इदानीमन्यभावानयन सन्धि चाह। रात्र्यर्धादायुदलं पूर्वकपालो दिनार्घतः प्रत्यक् । । युदलाद्रात्रिदलाद्वा कालो ग्राह्मोऽभ्रभावसंसिद्ये ॥४८॥ ॥ पूर्वकपाले ताढ्यादकछड्रोदयैः खलत्रं स्यात । अपरकपाले गणितागतभानोरेव संसाध्यम् ॥४९॥ लयं सभार्थमस्र्त खर्भ सभार्थ भवेद्धिबुंकए। शेोध्यं लयं हिबुकात् तद् द्यूनाद् द्यूनमभ्रक्षत् ॥९०॥ तल्लयात्तल्लाशैर्वर्धितभावा भवन्त्यखिलाः । भावैक्यदलं सन्धिस्तत्रस्थखगो भवदफलः ॥९१॥ · इति महार्यभटसिद्धान्ते त्रिप्रक्षाधिकारश्चतुर्थः ॥ ४ ॥