पृष्ठम्:महासिद्धान्तः.djvu/138

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6. सतिलके महासिद्धान्ते इदानी निष्पन्नान् तानसूनाह । मभिधा मयमा मतमा मदना मधुहा झैं त्कथा त्रीचा । चढिजा चरमा माणाश्चक्रादिमपदभवाट्टकाणानाम्र॥४०॥ व्यस्ताः कुलीरतोऽमी स्वचरासुभिरूनासयुताः कार्याः । क्रमजेोत्क्रमञ्जैरुदया निनदेश्याः स्युर्धष्टादल्यस्ताः ॥४१॥ । मभिघाॉ=९४९ । मममाः=९९९ । मतमाः=९६९॥मदनाः= | ९८० । मधुहाः=९९८ । त्कथाः=६१७ त्रीचाः=६२६ । चद्विजाः= ६४८ । चरमाः=६२९ । एते चक्रादिमपदे मेषादिराशित्रये झ्काणानां प्राणा असवः। अमी एत एव व्यस्ता विपरीताः कुलीरतः कक्र्यदे । राशित्रयस्य निरक्षे उदयासवः स्युः । एते निरक्षोदयासवः क्रमेत्क्र- `', मजैः स्वस्वचरासुभिरूनसंयुताः क्रमस्थैश्चरामुभिरूना उत्क्रमस्थैश्च संयुता निजदेश्या निजदेशीया दृकाणेोदयासवः स्युः । एत एव व्यस्ता, विपरीता घटात्तलाघरत उदया भवन्तीति । अनेोपपत्तिः । राश्युदयसाघनवत् स्फुटा ॥४०-४१॥ इदानी लग्नानयनमाह । तत्कालरोवरयनसंस्कृतमूतेंईंकाणभोगलवाः । तदुदयहतायनहृता भोग्याः प्राणा भवान्ति तान् जह्यात् ॥४२॥ । इष्टप्राणेभ्योऽन्यानुदयांश्चाथाऽवशेषयेनबधात् । अविशुद्धोदयलब्धा भागास्तात्कालिके रौ क्षेप्याः ॥४३॥ + शुद्धोदयभागाथासौ लग्न संस्फुर्ट भवति। रात्रौ भगणार्धेयुताद्भानोर्भोग्यं विधाय संशोध्यम् ॥४४॥ भेोग्यः शुध्यति न यदा प्रश्नासृक्राहर्तिं तदा विभजेत् । भानुदृकाणमाणेंर्लब्धांशाढ्यो रचिलैग्रम् ॥४५॥ • मधुसा इति वि. पुस्तके पाठ: । । शुद्धोदयाः सभेोग्याश्चासौ लग्नं स्फुटं भवति । इति वि. पुस्तके पाठः ।।