पृष्ठम्:महासिद्धान्तः.djvu/137

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः ।। " රදී इदानी स्फुटार्कादमध्यमार्क पलभांचाह । स व्यस्तफलो मध्यः कुदृकाविधिना ततो द्युगणः । चापांशापमभागैरक्षांशाः प्रोक्तवत्साध्याः ॥३७॥ * तज्ज्यां प्रमुणां विभजेत् तत्कोटिगुणेन साऽक्षभा भवति । स स्फुटी रावव्र्यस्तफली व्यस्तमन्दफलेन संस्कृतो मध्यो रवि: स्यात् । मध्याद्रवेर्भगणशेषं विकलाशेषं वा महाप्रश्नाधिकारविधिना विज्ञाय तते विकलाशेषाद्रगणशेषाद्वा कुदृकविधिना पाटीगणितेोतेन युगणेोऽहगैणेो भवति । अर्थ चापांशापममागैर्मध्यनतांशक्रान्त्र्यशैर्विपरीतसंस्कारेण प्रेोक्तवत् पूर्वकथितप्रकारवदक्षाशाः साध्याः । प्रैर्होदशभिगुणा तज्ज्यामक्ष ज्यां तत्कोटिगुणनाक्षांशकोटिज्यया लम्बज्यया विमनेत् तदा साऽक्षभा पलभा मवति । अत्रोपपतिः ।।'स्फुटग्रहं मध्यखगं प्रकल्प्ष्य' इत्यादिना राश्यादेवैिकला दृढकुदिनगुणा' इत्यादिनां च भास्करोत्तरेन द्युगणानयनं स्फुटम् । शषेोपपतिर्विपरीतक्रिययाऽक्षक्षेत्रानुपातेन च स्फुटा ॥३७॥ इदानी नेिरसे द्वेष्काणेदयास्वानयनमाह । द्रेष्काणज्याः सर्वा मिथुनान्तद्युज्यया निघ्न्यः ॥३८॥ स्वस्वद्युज्याभक्तास्तच्चापकला भवन्त्यसवः । तोऽधो विशोधिताः स्युर्निरक्षदेशोदयाः क्रमशः ॥३९॥ दशभिशैरेकी द्रेष्काणी मवति-इतिपरिभाषया षड्रोशिमध्ये ते चाप्टादश भवन्ति । सर्वौ द्रेष्काणज्या मिथुनान्तद्युज्यया निध्न्यः स्वस्वद्युज्यया भक्ता लब्धानां याश्चापकलास्ता असवः प्राणा भवन्ति । ` ते चाधोऽघेो विशोधिताः क्रमशेो निरक्षदेशे उद्याः स्युः । अत्रोपपात्तेः।। *मेषादिजीवास्त्रिगृहद्युमौर्व्या क्षुण्णा हृताः स्वस्वदिनज्यया वा' इत्यादि भास्करोतेन स्फुटा ॥ ३८-३९॥ ११