पृष्ठम्:महासिद्धान्तः.djvu/136

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ද්ප सौतिलके महासैिद्धान्ते नतजीवाया नतोत्क्रमज्याया उत्क्रमेण चापासवो दिनार्धातू याम्योत्तरवृतात् नता नतासवो भवन्ति । गज्यां त्रिज्यां नतज्यया । नतोत्क्रमज्यया हीनां कृत्वा शेषस्य क्रमण क्रमज्यापिण्डॅर्धनुः कार्यातच सूत्रधनुरिति प्रसिद्धम्। गोलयोर्वशात् तत्सूत्रधनुश्वरजातैरसुभिर्युक्तोर्न तदा उन्नता असवः स्युः । व्यस्तावशुद्धयुद्भवं चेद्धनुः । नतोत्क्रमज्या यदा त्रिज्यातो न शुध्यति तदा उत्क्रमञ्ज्यायास्त्रिज्या विशेोध्या शेषोव्यस्तविशुद्धयुद्भव इत्यर्थः । तदा उत्तरगोलजाश्चरासवः शेषधनुषा ईानास्तदोन्नता असवो भवन्तीत्यर्थः । । अत्रोपपत्तिव्यैस्तविधिना स्फुटा । ( भास्करगणिताध्यायत्रिप्रश्नाधिकारे ६३ श्लोकस्येोपपत्तिवैलोक्या ) ।।॥३३-३४॥ इदानी छायातो रव्यानयनमाह । -- द्युदलच्छायागज्यावधी दिनार्धश्रवोहतो दृग्ज्या । चापांशा याम्योत्तरभाग्रे सौम्येतराः क्रमशः ॥३५॥ तत्पलभागानां युतिरेकाशत्वेऽन्यथा वियुतः । । क्रान्ल्यंशास्तभ्योऽकं व्यस्तविधानेन सुस्पष्टंः ॥३६॥ दिनाधेच्छायात्रिज्ययोर्बधो दिनार्धकोर्णन भक्तो दृग्ज्या स्यात्। तचापांशा मध्याहे क्रमशो दक्षिणभाग्रे सौम्याः खस्वस्तिकादुत्तरादेशि । उत्तरभाग्रे च इतरा याम्या भवन्ति । एकाशत्वे एकदिक्त्वे तेषां नतां। शानां पलभागानामक्षांशानां सदा दक्षिणदिक्स्थानां युतिरन्यथा विभिन्नदिक्स्थानां वियुतिरन्तरं संस्कारादिक्काः' क्रान्त्यंशा भवन्ति तेभ्यः क्रान्तिभागेभ्यो व्यस्तविधानेन विलेमविधिना क्रान्तिज्या त्रिज्यागुणा जिनज्याभक्ता इत्यनेन लब्घचापांशाः सुस्पष्टोऽर्की रावभुजांशा। भवन्तीत्पर्थः । पदज्ञानतो भुजांशतः स्फुटो राविर्भवतीति ।

  • अत्रेोपपतिः । दिनाधेद्युतेत्रिज्यकाझ्या हृतायाः? इत्यादिभास्करविधिना स्फुटा ॥३१-३६॥