पृष्ठम्:महासिद्धान्तः.djvu/135

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्चाधिकारः । । \9ς - ৭ধ সি,"ত্তঙ্ক, দ্রুতন্ত্ৰা । জ্ঞক, ধ্ৰুডয়া অঙ্ক, ব্লবসন্তা * १२ त्रि. इहू इङ्घ इअन्त्या इअन्त्या--- । शेषेपपातरातसुगमा በቑ ?ሀ इदानी प्रकारान्तरेण नतोत्क्रमज्यामाह । झुदलेष्टश्रवणान्तरणुणिता हृतिरिष्टकर्णसंभक्ता । लब्धं चरगुणगुणितं कुञ्ज्याभक्त नतज्या वा ॥३२॥ मध्याह्न यश्छायाकर्णे यश्चष्टकाले अनयोरन्तेरण हृतिगुँणिता इष्टकणेंन भक्ता लब्धं फलाख्यं भवति । तचरज्यया गुणितं कुञ्ज्यया भक्त नतज्या नतोत्क्रमज्या बाणर्त्तज्ञो वा प्रकारान्तरेण भवति। अत्रोपपत्तिः । पूर्ववत् दिनार्धेशङ्कुः = : - ۹۹B ইতিহােস্তু; = ईक a १२ त्रि ( इक-मक ) عانت جينات – =844HRRR44RRR (द्रष्टव्यौ भास्करगणिताध्यायत्रिप्रश्नाधिकारस्य.६९-६० श्लोकौ) ततेो मध्याह्वशङ्कुना हृतिकर्णस्तदा पूर्वागतेोर्ध्वसंज्ञेन किम् ।’’ दृ ऊध्र्व - छु × १२ त्रि (इक- मक) लब्धं फलसंज्ञम्= मर्श T १२ त्रेि दिक × दिक× इक - (r). । ततोऽस्याधिकारस्य २२श्लेकव्यस्तविधिना नतेो त्क्रमज्यानयनं स्फुटमिति ॥३२॥ इदानी नतोन्नतकालसाधनमाह । नतजीवोत्क्रमचापमाणा चुदलाद्भवन्ति नताः । गज्यां नतज्ययोनां कृत्वा कार्य क्रमेण धनुः ॥३३॥ तद्भेोलवशाच्चरजैः प्राणैर्युक्तोनमुन्नताः प्राणाः । व्यस्तविशुद्धद्युद्भवधनुषोनाश्चरजासवस्तदुत्तरजाः ॥३४॥