पृष्ठम्:महासिद्धान्तः.djvu/134

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

lse सतिलके महासिद्धान्ते गोलयेोः क्रमेण तस्याः कलाया कुज्यायाश्च येोगान्तरतश्छेदइष्टहृतिः स्यात् । कलेिकायाः कलाया अक्षक्षेत्रजकोटेश्ध बधमक्षकणेंना असें । फलमिष्टयष्टिः स्यादिति । - अत्रोपपत्तिः । कला कर्णः। इष्टयष्टिः कोटिः। अग्राग्रखण्डोनूशङ्कतलं भुञ्ज्ञः । इत्यक्षक्षेत्रतोड्नुपातेनेष्टयाष्टर्मवतीति प्रसिद्धम । शेषवासना गोलदशेनेन स्फुट ॥ २९ ॥ ३दानीं मिष्टशडु नतोत्क्रमज्यां चाह। यशुकृत्तवृयोगान्तरतो गोलक्रमादभीष्टनरः । अन्त्या नल्या हीना नतबाणः शेषमुक्तवत् कार्येम् ॥३०॥ नत्या इष्टान्त्यया । अन्यत् स्फुटम् ॥३०॥ । इदानीं पुनर्बेदले छायाकर्ण नतोत्क्रमज्यां चाह। चरजीवेोढूतश्रुतिघातश्धान्त्याहृतो युदलकर्णः । भक्तोऽभोष्टश्रवसा फलोनितान्त्या नतज्या स्यात् ॥३१॥ चरजीवाया उन्मण्डलश्रुतेश्ध घातोऽन्त्याहृतो दिनदलकर्णी, अभीष्टश्रवणेन भक्तश्च इष्टान्त्या भवति फलेनेष्टान्त्यासंज्ञेन हीनाऽन्त्या 'नतज्या नतोत्क्रमज्या स्यातू। अत्रोपपत्तिः । `छायाक्षेत्रेण उन्मण्डलशङ्क=* ततो यदि कुज्याकर्णेन उन्मण्डलशङ्कुः कोटिस्तदा हृत्या किम् । A 合。 १२ त्रि, अन्त्या लब्धी दिर्नाधैशङ्कुः = दिशं = T उक चरज्या مرسي. ९ १२ त्रेि ४उक. चरज्या उक. चरज्या अस्मात् पूर्ववत् दिनदले कर्णः= त्रि.अन्य = न्या' ! अथैवमेव इष्टहृत्याऽनुपातेन इष्टशङ्कुः 禽。豪语 c =ृशं = - । तत इष्टकर्णेः