पृष्ठम्:महासिद्धान्तः.djvu/130

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

93 सतिलके महासिद्धान्ते अत्रोपपतिः । ‘स्यदुव्रतं चुगतशेषकयोर्यदल्पमू' इत्यादेि मांत्करप्रकारोपपत्या स्फुट ॥१८॥ इदानीमुत्क्रमज्यानयने विशेषमाह । नतकालोत्क्रमजीचा साध्याऽथो क्माधिके नते क्मोनम्॥१९॥ कृत्वा शेषात् क्रमजा जीवा गज्यान्वितोत्क्रमज्या स्यात्। एवं नतकोदण्डं सुधियोत्क्रमजीवया साध्यम् ॥२०॥ नतकालस्योत्क्रमजीवी साध्या । अथ नते कमैः पञ्चदशघटिकाभिरधिके कमैःञ्चदशभिरून कृत्वा शेषात् क्रमजाजीवा क्रमञ्ज्या आनेया सा गज्यया त्रिज्ययाऽन्विता युक्ता तदा नतस्य उत्क्रमज्या स्यात् । एवमेतद्विपरीतप्रकारेण सुधिया नतोत्क्रमजीवया नतकोदण्डं नतचापमानें साध्यम् ।।'बाणेन्डुनाड्यूननतातू क्रमज्या' 'त्रिज्याधिकस्य' इत्यादि भास्करोत्तमेतदनुरूपमेव ॥ अत्रोपपतिः । ज्येोत्पत्या स्फुटा ॥१९-२०॥ इदानीर्मिष्टान्त्याहृती आह । अन्त्या नतजीवोना नातिरथ नताशन्जिनीहता युज्या । गभमैौव्य भक्ताप्तं हृतौ विशेोध्यं भवेच्छेदः ॥२१॥ अन्त्या नतजीवया नतोत्क्रमज्यया ऊना नतिरिष्टान्त्या स्यात् । अष्थ द्युज्या नतशिख्रिन्या नतोत्क्रमज्यया हता गभमैौव्र्या त्रिभज्यया भक्ता फर्ल ढनैौ विशेध्यं तदा छेद इष्टहतिभैवेदिति । अत्रोपपत्तिः ।। * नतोत्क्रमज्याशर इत्यनेन? इत्यादि भास्करप्रकारोपपत्या स्फुटा ॥२१॥ नतजीवा कुज्याधी चरज्यया भाजिता फलमनष्टम् । शेोध्यं हृतावर्भीष्ट्रच्छेदो वा प्रस्फुटो भवति ॥२२॥ ३तजीवा नतोत्क्रमञ्ज्या कुञ्ज्याथ्री चरज्यया भाजिता फलमनप्टं