पृष्ठम्:महासिद्धान्तः.djvu/129

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्राधिकारः । v93, इदानीं समकर्णद्याह । गज्याऽक्षश्रवणधी कुज्योद्धृतश्रवोानिधी । तद्भुत्या समकर्णी हृत्या भक्ता चुखण्डकणें वा ॥१७॥ उढूतश्रुतिनिधी चरजीवाऽन्त्याहृता द्युदलकर्णः । । गज्या त्रिज्याऽक्षकणेंन निघ्री कुञ्ज्या उद्धृतच्छायाकणेंन नित्री । फलद्वर्य समानमेव भक्तीति चिन्त्यम् । पूर्वागता हतिर्यदि तद्धृत्या भक्ता तदा समकर्णः सममण्डलकर्णो भवेत् । यदि हृत्या भक्ता तदा दिनाधेकणें भवेत् । चरजीवा उन्मण्डलकणेंन गुणा अन्त्याहृता तदापि दिनार्धकर्णः. स्यात् । अत्रोपपतिः । अक्षकणेंन इादशकोटिस्तदा तद्भुत्या वा हत्या ዓ ቕ ፬ t vx । किम् । लब्धः स्थानद्वये शङ्कुः ", "-- ॥ अनेन शङ्कुना त्रिज्याकर्णस्तदा इादशाङ्गुलशङ्कुना किम् । लब्धः क्रमण त्रि • पक त्रि. पक 田布= ーエー । दिक= । अथवा कुज्याकणेंन उन्म ण्डलशङ्ककोटस्तदा हृत्या किम्। लब्धो दिनाधेशङ्क=ी अनेन शङ्कुना त्रिज्याकर्णस्तदा इादशाङ्गुलशङ्कुना किम् । लब्धो दिनाधैकर्णः १२ त्रि. कुज्या - অন্ধ × স্তুতন্ত্রা, অক্ষ-দ্বংসাত্মা उश-हृ 香 अन्मत्या - ज्याक्षकर्णन गुणा' इत्यादि 'उदृतकर्ण: समवृतकर्ण? इत्यादि 'उ- द्वृत्तकर्णश्चरशिञ्जिनाघ्रः? इत्यादि च भास्करोत्तमेतद्नुरूपमेव ॥१७॥ उन्नतमह्नो यातं शेषं च तदूनितं द्युदलम् ॥१८॥ इष्टोन्नतनतजातप्राणा ज्यार्थे कलाः कल्प्याः । प्राकपाले अहो दिवसस्य यातें गतं पाश्चमकपाले शेषमुनत भवति । तदूनितं द्युदलं दिनार्धं नतं भवतीति शेषः । इष्टेोन्नतेन नतेन च जाताः प्राणा असव एव ज्यार्थ कलाः कल्प्या इति । a अत उपपन्नम्*त्रि-