पृष्ठम्:महासिद्धान्तः.djvu/128

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ सतिलके, महासिद्धान्ते हृते: कफानां द्वादशानां घातो विषुवत्कर्णन पलकर्णन भक्ती वासरार्धनरो दिनार्धशङ्कर्भवेत्। यद्वा अन्त्याया उद्वत्तनुरुन्मण्डलशङ्गोश्व - घातश्चरगुणेन चरज्यया भक्ती दिनधिना दिनार्धशडुभेवेत् । अत्रोपपत्तिः । प्रथमप्रकारस्याक्षक्षत्रानुपातेन स्फुटा । द्वितीयप्रकारे, कुञ्ज्याकणें उन्मण्डलशडुस्तदा हृतिकणें क इत्यनुपातेन ra 3. अन्त्या N wera ܘ दिनदले शङ्कुः= कुE, परन्तु ਕ चरज्या હતાં Iदनाधशङ्कुः उर्श. अन् yn Ar g. , vea, via, 气百, | 'अन्त्याथवेन्मण्डलशङ्कनिघी' इत्यादि भास्करोक्तमे तदनुरूपमव ॥१४॥ नरचापोत्क्रमजीवाहीना गज्यैव दृग्ज्या स्यातू। एवमभीष्टोन्मण्डलसमशङ्कुभ्यः स्फुटा दृग्ज्या ॥१५॥ गज्या त्रिज्या शडुचापेोत्क्रमजीवाहीना दृष्ज्या स्यात् । एवभभीप्टोन्मण्डलसममण्डलशङ्कभ्यः स्फुटा दृग्ज्या भवति । यच्छङ्कचा' पेोत्क्रमजीवाहीना त्रिज्याशेषं तच्छङ्कमम्बन्धनी दृग्ज्या भवतीत्यर्थः । अत्रेोपपत्तिः । ज्योत्पत्त्या स्फुदा ।। ‘त्रिज्या नृचापेत्क्रिमजीवयेना दृग्ज्या भवत्’ इत्यादि भास्करोत्तमेतदनुरूपमेव ॥१९॥ इदानीं छायाकर्णावाह। दृग्ज्यागज्ये प्रध्न्यो शङ्कहते भाश्रुती क्रमाद्भवतः । निजसंज्ञसर्वनृणां प्राङ्गुलमानेन दीर्घाणाम् ॥१६॥ दृग्ज्यागज्ये दृग्ज्यात्रिनीवे प्रध्न्यौ द्वादशगुणे शङ्कहते क्रमाद् भाश्रुती छायाकर्णी भवतः । एवं निजूर्सज्ञसर्वनृणामुन्मण्डलसममण्डलयाम्योत्तरमण्डलादिगतसर्वशङ्गनां दोघणां यथच्छेच्छ्तिानां स्थाने प्राङ्कलमानन द्वादशङ्कलमानेने शङ्कुना पूर्वोक्ते छायाश्रुती भवतः । ܓܡ अत्रोपपत्तिः । छायाक्षेत्रानुपातेन स्फुटा।'दृग्ज्यात्रिजीवे रविसडुणे ते? इत्यादि भास्करोत्तमेतदनुरूपमेव ॥१६॥