पृष्ठम्:महासिद्धान्तः.djvu/12

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ko सतिलके महासिद्धान्ते १३-१९-स्थित्यर्धार्दिसाधनम्। १६-अनादश्यग्रहणे ग्रहणवर्णज्ञानं च । - श्रृङ्गोन्नत्यधिकारे*ーも一弓可千U ७-शुक्लानयनम् । ८-परिलेखार्थ कोटिकर्णसाधनम्। सप्तमे छेद्यकाधिकारे १-९-सूर्यचन्द्रग्रहणयोः पारलेखसाधनम्। १०-१२-चन्द्रशुङ्गोन्नतै परिलेखसाधनम् । अष्टमे उदयास्ताधिकारे ༈-༢ -उदयास्तयोर्दिग्ज्ञानम् । ३-ग्रहकालाशमानम् । ४-८-ग्रहोदयास्तयोर्गतैष्यत्वमगस्त्यस्य धुवशरांशाब्ध नवमे अहच्छायाधिकरे१-१-उदयास्तलग्नसाधनम् । ६-ग्रहोदयास्तकालसाधनम् । ७-ग्रहच्छायासाधनम् । ८-अगस्त्यादीनामुदयास्तयोर्विशेषमाह । दशमे अहयुल्यधिकोरे१-भौमादीनां मध्यविम्बकलाः । २-६-ग्रहयोयुतसाधनम् । ७-११-ग्रहयतौ केन्द्रान्तरार्दसाधनम् । एकादशेभग्रहयुत्यधिकार१-८-भानां धुवांशाः शरांशाश्ध ।