पृष्ठम्:महासिद्धान्तः.djvu/116

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o सतिलके महासिद्धान्ते परभाजितो द्वादशभक्तः । कुज्यागज्याघातः कुञ्ज्यात्रिज्यात्रातः । प्राणा असवः । उदये उदयकाले तुलार्दी सायनभानौ धनं मेषादावृणम् । अस्ते सूर्यास्तकाले ताः कला व्यस्ताः । मेषादौ सायनभानौ धनं तुलादावृष्णमित्यर्थ: । एतच्चरकर्म दिनदले रात्रिदले च न कर्तव्यम् । प्राणाश्वरासवश्वक्राशै ३६० भौजिता नाङयश्वरघट्यो भवन्ति । शेषं स्पष्टार्थम् । अत्रोपपत्यर्थ सूर्यसिद्धान्तस्य मदीया सुधावार्षणी टीका विलेोक्या किमत्र लेखगैरोवण ।'युत्तानांशादपमः प्रसाध्यः? इत्यादि 'चरश्नभुक्तिद्येनिशासुभक्ता' इत्यादि भास्करोत 'ग्रहगतिचरखण्डप्राणपिण्डाभिघातात्र इत्यादि ललेोत्तर्फे चैतदनुरूपमेव ॥१७-२°॥ इदानों चन्द्रादीनां मन्दफलानयनमाह । चन्द्रान्य्दुपरिधिलवा ल्पा त्मा रीसा रुजा धाम्धा । लिप्सा ग्घा ग्ना गीता कोमा गोमा घुगा क्रमश: ॥२१॥ रविवत् कार्य मृदुफलामन्दुः स्पष्टः "टे रहन्“ । ta, a /^a 杀 6. 삶 '3. चन्द्रात् सकाशादत मन्दपांरध्यशा बैं ! 34一高一辈 可=s°1部=的1平= 當親。對群鄂響墨鋼鄧 、""""す封頭『言現彗難封 श•=भ्धाः=४& । तथा लिप्साः कलाश्च 習至翡醬 卦芳 墊畫 =੩ air-se =R 苓@而盖 堂 選 龔劃 劃 a A. 分,世 garum 景, 프 श’=४३। उभयेायेंगेन चन्द्रादीन हैं | * * * * * * o vN. 이 , . ሞ=እየ ̆ | S8 ̇ " ኻቡ áሃ | ፧ 翡黑而 鲁盖蛋 فہ 就雪 迎=°1*1乎=°1*醬瑩劃翡劃歌蠶靈 , ,R 司) - 옆 李, = 원. 것 ܓܙܐ ܓܗ धिभ्यो रविवन्मन्दफले कायम । मन्दकेन्द्रभुज 難置塁千霊器輩曽要 ३६० भत्ता मन्दभुजफर्ल स्यातचापं मन्दफल = * * * * * * * a a ܓܡ a 至 $ ー去 . मित्यर्थेः । तच्च रविवदेव मेषतुलादिमन्दके हैं । 鱼 फलेनसंस्कृत इन्दुश्वन्द्रः स्पष्टी भवेत् फेर भौमाद्याश्व तत्सस्कृता मृदुस्फुटा अन्द्रस्पष्टा भवन्तीत्यर्थः । iهو: i