पृष्ठम्:महासिद्धान्तः.djvu/112

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Yላዪ सतिलके महासिद्धान्ते मुसिधाः = ५७& स्कनाः = ७१० । दम्लाः = ८३ ।। पीननाथाः = १ee७ । ठोटस्पाः =११७१ । पडिधीमाः= १३४५ ।।' पणखुजाः १५२८ । किसोपेघाः = १७१& । पेधीकीजाः = १९१८ । ख्यखगाः २१२३ । खडगोगाः = ३३३ । खणघजाः = २४= ॥ खसोचथाः = २७६७ । खुधुजेोधाः=श्रूिं । डफकेलाः = ३२१३ । लमलेोहाः= ଝିଞ୍ଜୁର गभगुणस्य विभज्यायाः कृतिर्वर्ग:=कट्हटझीजेघेघा=११८१७-४॥ क्रान्तेः परमक्रान्तेजैिनांशानां जीवा=पडझासाः = १३७ ॥ अत्रोपपत्तिः । ज्योत्पत्त्या स्फुटा विशेषार्थ मदीया सूर्यसिद्धान्तटीका सुधावर्षिणी द्रष्टव्या ॥४-८॥ इदानी मृदुशीघ्रकेन्द्रे आह । राश्यादिमृदुचलीचे विखगे केन्द्रे तदाहये भवतः । .चगृहोनाभ्यधिके ते धनर्णसंज्ञे पदं भवेद् गगृहैः ॥९॥ राश्यादिमन्दशीघोचे विखगे ग्रहरींहिते तदा तदाहुये मृदुचलास्ये केन्द्रे भवतः । ग्रहीन मन्दोर्च मन्दकेन्द्र ग्रहीन शीघ्रीचे शीघ्रकेन्द्र भवतीत्यर्थ:। ते द्वे केन्द्रे चगृहै: पइराशिभिहनाभ्यधिके धनणैसैज्ञे स्तः । मेषादिषट्कं धनं तुलादिषट्कमृणमित्यर्थः । गगृहैख्रिभी राशिभिरेकैर्क पर्द भवेदिति । अत्रोपपत्तिः ।। सूर्यसिद्धान्तादिना स्फुटयः ॥९॥ इदानीं भुजकोटिसाधन तज्ज्यानयनं चाह। ओजपदे यार्त दोर्गम्यं कोटि: समे व्यस्तम्। दोःकोटिकला भक्ताः खरणै ज्यापिण्डको भवति ॥१०॥ एष्यान्तरशेषकलाघातं खरणें भजेत् फलयुता ज्या ।