पृष्ठम्:महासिद्धान्तः.djvu/11

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

খ্রিস্বতন্ত্রৱষ্ঠানিল । - | ༤, ७-१७ श्लो. अक्षक्षेत्रानुपातेन लन्कक्षज्यादिसाधनम् । १८-३४ श्लो, नतोन्नतकालवशेन शङ्कादिसाधनम्। ३६-३७ ‘श्लेो. मध्याहुच्छायातः क्रान्त्यक्षादिसाधनम् । ३८-४१ श्लो, दृकाणोदयामुसाधनम् । ४२-४९ श्लो, इष्टकालासुतो लझानयनम् । ४६-४७ श्लो, लझरवेिभ्यामेिष्टकालसाधनम्। ४८-५१ शलो. इादशभावसाधनम् । पञ्चमे चन्द्रग्रहूणाधिकांरे– १-२ श्लो, ग्रहणोपयोग तििथसाधनम्। ३-३ श्लो. पराशरमतेन ग्रहणेोपयोगि तिथिसाधनम् । ४-४३ श्लो. तिथ्यन्ते चन्द्रादिसाधनं चालनेन । ६-६ श्लो. रावचन्द्र-भूभाकलात्मकविम्बानयनम्। ७ श्लो. छादकनिर्णयो आसखग्रासानयर्न च । ८ श्लो, स्थितिमर्दीधेसाधनम्। ९-स्पर्शसंमीलनादिसाधनम् । १०-अंसकृत्-स्थित्यर्धादिसाधनम् । ११-सकृत्प्रकारेण स्थित्यर्धानयनम् ।। " १२-स्पशोदिशरसाधनम्। g १३-१९-इष्टग्रासस्येप्टस्य च साधनम्। १४-१७-परिलेखाथमक्षजायनवलनसाधनम्। षष्ठे सूर्यग्रहणाधिकारे १-७-लम्बनसाधनम्। ८-९-पराशरमतेन लम्बनसाधनम् । १०-१२-स्फुटदृक्क्षेपसाधनम् । नतिस्पष्टशरसाधनं च ।