पृष्ठम्:महासिद्धान्तः.djvu/102

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

V - - 3 • सतिलके महासिद्धान्ते लब्धः कालेमुखे भगणायो ग्रहो धुवकाख्यः= ပ္လ္လ::"s -sur xylat vs RRR ( x 4u Yi i o 3 x 48 - W R o o o o to go o oc T ooooo | XR33 با ۱۹ * “ї o o o o अत उपपन्नमानयनमिति ॥१०॥ इदानी कलिमुखादहर्गणात् प्रकारान्तरेण ग्रहानयनमाह । द्युगणं वा कननुनुनै विभजेद्गुणकस्तदाहता भगणाः । कुमुसथधुटिथमसहृता ध्रुवकाः सक्षेपकाः परं प्राग्वत् ॥११॥ द्युगणमहर्गणं कननुनुनैः १०००० विभनेत् फलं गुणकी गुण। काख्यं भवेत्। शेर्ष शेषाहर्गणसंज्ञ पूर्ववज्लेयम्। अथ भगणा ग्रहम गणास्तन गुणकेनाहताः कुमुसथधुटिथमसैः।। १५७७९१७५७ हृता ध्रुवकाभवन्ति । ते च. सक्षेपकाः कलिमुखभवग्रहैः संयोज्याः । परं शेषं शेषाहर्गणाख्यं प्राग्वत् मध्यभाधिकारस्य ३८श्लेोकेोक्तवत् स्थादिति। । अत्रोपपात्तिः । कलिमुखादहर्गणः १०००० एभेर्भक्तः फलं गुणकः शेषं शेषार्हगणस्तदाहर्गणमानम्=१००eeगु+शेअ । अयं ग्रहभगणहतः कुदिनैर्भत्तो भगणादग्रहो भवेत् । अत्राचार्येण प्रथमखण्डभवो भगणादिग्रहो ध्रुवसंज्ञः कल्पितः । अतो १००००गु × ग्रभ . गु. प्रभ و او ۹ و وا؟ ه o o o و ۹ها یا ۹۹ و وها ۹ سی۔ حج अत उपपन्नं ध्रुवकानयनम् । शेषोपपत्तिः स्फुटा ॥१ ॥ इदानी र व्यानयनमाह । - रघ्रगणोऽधः कगधै खगननकाषै क्रमाद्भक्तः । फलयुतिहीने युगणे भागाद्यकीं भवेच वर्षांघान् ॥१२॥ तस्माद्राभिहतात् सभलततै आताद्विलितिकाहीनः । e भहताद्दिनवृन्दात समकलनै झत वि० पुस्तके प्रामादिक: पाठ: ।