पृष्ठम्:महासिद्धान्तः.djvu/101

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पराशरमताध्यायः । ზჭგ इदानीं चन्द्रादीनां कल्पे पातभगणानाह । रजनीकरपूर्वाणां खबखबपडिखेगमा रघुणाः । । तोघोहा केधिना जूझेला तीगना क्रमशः ॥८॥ रजनीकरपूर्वाणां चन्द्रादीनां पातानां क्रमशेो भगणाः । च.= खवखबपडिखेगमाः=३३१३२३धे। मं.=रघुणाः=श्=िबु,=तेोघेोहा:= ६४८ । गु,=केोधनाः=&० ॥शु:=जूझेलाः=ce३। श,=तीगनाः=६३०॥ इदानीं कल्प सप्तर्षीणामयनग्रहस्य च मगणानईगणादि चाह । सप्तर्षणां कणधझद्युझिजा मुदयासिनधाऽयनाख्यस्य । त्रैराशिकेन साध्यं झुगणाद्यखिलं तु कल्पगतान् ॥९॥ ससर्षीणां མགImད་འཆཨ་མྱུརྩི་ཤrsད་ལུཊའི་ཊང་ अयनाख्यत्य= अयनग्रहस्य ' भगणाः = मुदयासिनेघाः = ५८१७e& । अथ कल्पगता दब्दगणात तुत्रैराशिकेन पूर्ववदखिलें सर्वमहर्गणादि साध्यं गणकेनेति शेषः ॥९ / A इदानी कालेमुखे ग्रहानयनमाह । . घुमतिसुगुणितान् कननेननै भजेदत्र तस्य स्यात् । । लब्धं ध्रुवकः कालजः कलिगततो वाऽखिलं साध्यम्॥१०॥ अत्रास्मिन् मते यस्य ग्रहस्य मगणान् घुमतिसैः ४५६७गुणतान् कननेननैः १०ee० भजेत् लब्धं तस्य ग्रहस्य कलिजः कलिमुखे समुदूो धुवकः स्यातू । ततः कलिगततः कालमुखाद्वतादहर्गणीद्वाऽखिलं ग्रहादिकं साध्यम् । अत्रोपपात्तिः । मध्यमाषेकारस्य १&श्लोकेनात्र सृष्टिवर्षाणामभावात् कलिमुखे कल्पाद्वतसौरवर्षाणि=१e७३°४eee । ततोऽनुपातो यदि कल्पसैौरवर्षेः कल्पग्रहभगणास्तदा कलिमुखे गतसैौरवर्षे: किमिति

  • चुमतिसगुणित केनननेनै विभजयदत्र इति वि. पुस्तके पाठ:।