पृष्ठम्:महासिद्धान्तः.djvu/10

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6 : सतिलके मद्दसिद्धान्ते अतोऽप्यनप्रहभुजज्या यदा शून्यमिता तदा प्रथमसंपातेऽयनग r R . R .ه तिर्धनीमिका परमाधिका तन्मानम्।=*** - X # N ya *N SAGLeGLSKK SAqASL D DD DDDDDS &YRC ·赫 YA ग्रहभुजांशेषु अयनभागा जिनांशसमा अयनगतिश्ध वार्षिकी तत्कालवेगेन शून्यसमेत बुद्धमाद्वभुँशं विचिन्त्यम्। १४-१९ श्लो. रविस्पष्टीकरण मन्दफलचरादिसंस्करण । २०-२६ श्लो. चन्द्रादीनां मन्दफलानयन कुजादीनां शीघ्रकर्णेन च शीघफलानयनम् । २७ श्लो. भौमादीनां स्पष्टगतिसाधन तथैव यथा ‘फलांशखाङ्कान्तरशिञ्जिनीझी ' इत्यादिना भास्कोरेण निजगणिताध्याये स्पष्टाधिकारे साधितम् । २८ ले. मन्दचलफलाभ्यां स्पष्टकुजादिसाधन तथैव यथा संप्रति प्रचलितसूर्यसिद्धान्ते । २९-३० श्लो. कुजादिस्फुटगतिसाधने विशेषः । । ३१-३४ श्लेो. भैौमादीनां वक्रोदयास्तकेन्द्रांशाः । ३९-३८ श्लो. शरसाधनपूर्वकं ग्रहस्पष्टकान्त्यानयनम् । ३९ श्लो. चन्द्रादीनां परमशरांशाः पठिताः । ४० श्लो. तिथ्यादिसाधनम् । ४१ ली. दिनप्रवृतिज्ञानम्। चतुर्थ त्रिप्रक्षाधिकारे१-२ ली. दिग्ज्ञानम्। ३ श्लो. पलभाज्ञानं भास्करादितः सूक्ष्मम् । ४ श्लेो. पलकणीदिज्ञानम्। १-७ श्लो. अक्षक्षेत्राणां नामानेि ।