पृष्ठम्:महार्थमञ्जरी.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
महार्थमञ्जरी

 श्रीपीठपंचवाहो नेत्रत्रयं वृन्दचक्रम् - इति यानि चक्राणि तानि स्मरत, परामृशत । श्रीगुरु नाथानां च पंक्तिं स्मरत, गुरुमण्डलद्योतनाय पुनरपि स्मरत इत्युक्तम् , सृष्टिप्रमुखाश्च पंचश क्तीश्च स्मरत याः सृष्टिस्थितिसंहारानाख्यामा सेति भिद्यन्ते ॥ ४१॥

 अथ श्रीचक्रं क्रमेण उन्मुद्रयिष्यन् आदौ पीठनिकेतनादिनेत्रत्रितयतां विभागद्वारा पर्या लोचयति


पीठे नव कलाः
 पञ्चैव पञ्चवाहपदव्याम् ।
सप्तदश भालनेत्रे
 द्वादश षोडश चान्यनेत्रयोः॥४२॥


२८ श्रीचक्रमिति, उक्तं च

'तच्छक्तिपञ्चकं सृष्टया लयेनाग्निचतुष्टयम् । पजशक्तिचतुर्वह्निसंयोगाञ्चक्रसंभवः ॥'

इति ।

 सर्वेषु संगृहीतमूलादर्शपुस्तकेषु 'पीठे नत्र' इत्यस्य ४२ पधस्य मूल- प्राकृतपद्यं न दृश्यते, तसात् संस्कृतछायापद्यमाश्रमेवोपन्यस्तं ज्ञेयम् ।