पृष्ठम्:महार्थमञ्जरी.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८९
श्रीमन्महेश्वरानन्दविरचिता

रन्तः शक्तिप्रसरस्पन्दाः तैः क्रियमाणं देवता- तर्पण भणामः-परामृशाम इति यावत्,..... ................... ......."लितत्त्वात् क्रमेण अर्घ्यदेवताचक्ररह- स्यम् उद्भावयितुम् आदौ उद्देशत उपन्यस्यति

सिरिपीढपंचवाअ
 णेतुतंवीद्रचकीए।
तरह तरह गुरुणं
 पन्ती पंचअसत्ती अ सिंठिपमुहाल॥४१॥


श्रीपीठपंचवाहो
 नेत्रत्रयवृन्दचक्राणि।
स्मरत स्मरत गुरूणां
 पंक्तिं पंचशक्तीश्च सृष्टिप्रमुखाः



पं०२ यावत् ' इत्यतोऽनन्तरं सर्वेषु प्राचीननच्यपुस्तकेषु बह्वी श्रुटिर्चतते। 12