पृष्ठम्:महार्थमञ्जरी.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीमन्महेश्वरानन्दविरचिता

६९ एकोनसप्ततितम्यां तन्त्रवित्तस्य संग्रहणो पन्यासः ।
७० सप्ततितम्यां व्यासादियोगिनाम् अमुत्र श्र द्धैकशरणत्वप्रकाशनम् ।
७१ अन्त्यायां तन्त्रकृतः तन्त्रोपदेशहेतुः प्रयोगः, इति तन्त्रार्थतत्त्वतात्पर्यार्थः ।

 अथ ग्रन्थार्थो व्याख्यायते।

 श्रीमदनुत्तराद्वैतसिद्धिहेतोः द्वैतप्रयाससतत्त्व प्रत्यूहव्यपोहदक्षो दैशिकेन्द्रभट्टारकः स्वातन्त्र्य मनुसन्दधानः तन्त्रकृत् तन्त्रोपन्यासं प्रति उपो द्घातम् उद्घाटयति

णामि गुणा णिंचसुध
 गुरुणो चनेणे महापआसस ।
गन्थै महत्थमञ्जरि
 मिमिणं सुरहिं महेसराणन्दः॥१॥