पृष्ठम्:महार्थमञ्जरी.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
महार्थमझरी

निजबलनिभालनमेव
 वरिवस्या सा च दुर्लभा लोके।
सुलभानि च विश्वपते
 रासवताम्बूलगन्धपुष्पाणि ॥३६॥

 स्वहृदयपरिस्फुरत्तारूपः परमेश्वर एव देवता इत्युक्तं वक्ष्यते च । तन्त्र यत् निजस्य स्वात्मनो ऽतादात्म्यानुप्रविष्टं बलं-विश्वविक्षोभसहिष्णुत्व लक्षणं विम्रष्टुत्वं, तत्पर्यालोचनमेव वरिवस्या, अन्या पूजा तस्य अत्यन्तसुलभतया अध्यवसी यते-यतोऽयं विश्वपतिः ॥ ३६ ॥


२२ लोकः ज्ञातृज्ञेयस्वभावः, विश्वस्य सदाशिवादेः क्षित्यन्तस्य पतिः, आसवः वेद्यजातम्, तञ्चमत्काररूपं ताम्बूलम् , पञ्च तन्मात्राणि गन्धः, गुणत्रयी पुष्पाणि । २३ मालिनीविशान्तिरूपमध्यवसायलक्षणं विनष्टत्वम्, तदुक्तं 'ध्यानादिभावं स्मृतिरेव लब्ध्वा चिन्तामणिस्त्वद्विभवं ब्यनक्ति।'

इति ।

एवं सपर्यास्वभावं सामान्यतः परामृश्य तद्वि-