पृष्ठम्:महार्थमञ्जरी.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
महार्थमञ्जरी

४७-४८ ततोऽपि द्वयोर्देवतास्वभावनिर्णयः।
४९ एकोनपञ्चाश्यां मन्त्रतन्त्रोद्धारः ।
५० पञ्चाश्यां वाग्वृत्तिविचारः।
५१ एकपञ्चाश्यां मुद्रातत्त्वोन्मुद्रणम्
। ५२ द्विपञ्चाश्यां विमर्शशक्तेर्भोगापवर्गप्रदत्वोल्ल ङ्घनम्।
५३ त्रिपञ्चाश्यां जीवन्मुक्त्युपपत्तिः ।
५४ चतुःपञ्चाश्यां स्वात्मस्वरूपस्य आनन्दस्य न्दितानुवर्णनम् ।
५५-५६-५७ ततस्तिसृषु तत्त्वावबोधनम् ।
५८-६३ ततश्च षट्सु विमर्शानुप्रवेशिता ।
६४-६५ ततो द्वयोर्नैश्चिन्त्यनिर्णयः।
६६ षट्षष्टितम्यां स्वात्मविमर्शस्य सद्यःसिद्धित्व प्रत्यायनम्।
६७ सप्तषष्टितम्यां विमर्शलक्षणगुरुकटाक्षाधीन- त्वप्रस्थापनम् ।
६८ अष्टषष्टितम्यामुक्तार्थस्य सर्वदर्शनसारत्वप्र- तिपादनम् ।