पृष्ठम्:महार्थमञ्जरी.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
महार्थमञ्जरी

दकम्प्यसंबन्धा भवन्ती त्रैलोक्यमेककलम् - एक स्वभावं कलयति ॥ ३१॥  ननु सर्वेकरसवादस्वीकारोऽयं न सत्यासत्ययोः भेदः१ इत्याशंक्याह

की संभावविसेसो
 कसुमादो होओ गगणकुसुमंस ।
जंपुरणाणंपाणो
 लोलो फुरणं असोर्वं सामंणं

॥३२॥

कः सद्भावविशेषः
 कुसुमाद्भवति गगनकुसुमस्य।
यत्स्फुरणानुप्राणो
 लोकः स्फुरणं च सर्वसामान्यम्
॥ ३२॥

प्रसिद्धकुसुमात् गगनकुसुमस्य सद्भावे को