पृष्ठम्:महार्थमञ्जरी.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
श्रीमन्महेश्वरानन्दविरचिता

वीसुमेस-दसार
 देसहसणाहस जंतिले पसरो।
कललावत्थायेटिल
 बीसणिअसेवि तिलहोलो॥३०॥


विश्वोन्मेषदशायां
 दैशिकनाथस्य यावान्प्रसरः।
कललावस्थायां
 विश्वनिमेषेऽपि तावान्भवति

 विश्वस्य उन्मेषलक्षणायामवस्थायां यावान् प्रसरः षडवोल्लासप्रथासतत्त्वो भवति, तथा वि श्वस्य निमेषे कललावस्थायां तावान् उन्मेषदशा समस्वभावो भवति, यथा शिखण्ड्यण्डे सर्वशि


यदुक्तम्

 शक्तितत्त्वं तु षट्चक्रं शिवतत्त्वं तथैव च ।

इत्यादिना ।