पृष्ठम्:महार्थमञ्जरी.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
महार्थमञ्जरी

त्र्यम् इति तात्पर्यार्थः । शंभुरत्र अनुत्तरात्मा, तस्य तादृशी शक्तिश्च तदभिन्नस्वभावा स्वरस मुदायमयी विसर्गापरपर्याया इति वर्णक्रमानुगु ण्येन व्याख्या ॥ २६ ॥

 ननु अध्वानो हि षट् इति आगमेषु प्रसिद्धाः, तत्र तत्त्वमाला कश्चिदेव अंशः, अत्र तु कथम् उक्तार्थोपपत्तिरिति आकांक्षा क्षपयन् प्रकृतगा थातात्पर्यमाह

जंअन्धानअं षकं
 तंथ पआसंथलंरवणंअंथ ।
विमरिससन्दसहावं
 अधंति सिवसत्ति जामलंलोसो


यदध्वनां च षट्कं
 तत्र प्रकाशार्थलक्षणमर्थम् ।