पृष्ठम्:महार्थमञ्जरी.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
महार्थमञ्जरी

अर्थात् व्यतिरेकतामश्नुवानः स्पन्दते ईषच्चलति। स्वैरमिति-स्वस्य उन्मीलनस्य उपकरणस्य प्रेरणं यथा भवति तथेत्यर्थः, तादृक् स्वातन्त्र्यमेव अस्य अपरिच्छिन्नप्रकाशत्वं, तानि च वाक्पाणिपाद पायूपस्थाः इति, भिद्यन्ते ॥ २३॥

अथ शब्दादिपञ्चकं विविनक्ति

वीसंकोणविरूढे
 गंथप्रमह अन्धिर पुंके।
पञ्च वि षंद्याअको
 कीलभे ल्लोङ्क-धुंऊंदैवे ॥२४॥


विश्वोद्यानविरूदानि
 गन्धप्रमुखानि सुगन्धीनि पुष्पाणि।
पश्चापि आजिघ्रन्
 क्रीडति त्रैलोक्यधूर्तो देवः ॥२४॥