पृष्ठम्:महार्थमञ्जरी.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
श्रीमन्महेश्वरानन्दविरचिता

लिन्यवस्था, तस्यां पर्यालोच्यमानायां प्रकृति रिति तत्वं भवति ॥ २०॥

 अथ अहंकारबुद्धिमनांसि तत्त्वद्वारेण उपद र्शयति

त्यंल्लोलंताल सह
 हिअअंबुणिहिमि तिणिं कलपाणं ।
आअढंतिल दंतं
 तथ अहंथं व एवथ ऊवति ॥२१॥


कल्लोलायमानानि सदा
 हृदयाम्बुनिधौ त्रीणि करणानि ।
आकर्षन्तीदन्तां
 तथा अहन्तां च अत्र अर्पयन्ति २१

 इति व्याख्यातरूपं स्वहृदयं चैतन्यं सर्वस त्वास्पदत्वादिना धर्मेण


पं० ३ ग० पु. बुद्धिमनसा तत्वमर्थद्वारेणेति पाठः।

पं० १२ क. पुर तद्वदहन्तामिति पाठः ।