पृष्ठम्:महार्थमञ्जरी.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
महार्थमञ्जरी

स्वातन्त्र्यापरपर्यायमायाजाड्यविलोपनात् ।
विलीय तद्रसीभूतं विश्वानन्दमुपास्महे ।।

इति ॥ १७॥

अथ मायाविभूत्यात्मकं कलादिपञ्चकम् अर्थ द्वारा परीक्षते

संबअरो संवंणू
 पुंणो निचो असंकुअ।
विपरीदं व महेसो
 जाही ता होप्तत्तिं पंचसतीला


सर्वकरः सर्वज्ञः
 पूर्णो नित्य असंकुचितश्च ।
विपरीत इव महेशो
 याभिस्ता भवन्ति पञ्चशक्तयः