पृष्ठम्:महार्थमञ्जरी.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
श्रीमन्महेश्वरानन्दविरचिता

दस्य अपवदिष्यमानत्वात् , एवंस्थितेऽपि तत्रैव चैत्र-मैत्र-स्तम्भ इत्यादयो ये विकल्पाः कट कमुकुटाद्याकल्पशिल्पवत् भेदावभासबाहुल्येऽपि वारुत्वचमत्कारितया हृदयंगमाः सन्तो वेद्यवि लासाः तानि उपर्युपरि उन्मीलयन्ती, तत एव मपि बन्धविभीषिकया बद्धमिव मुक्त्यभिमानेन व्यत्यासयन्ती शक्तिर्माया इत्युच्यते, यतोऽयम् ईश्वरः परमस्वतन्त्रः, इयमेव हि तस्य स्वातन्त्र्यो स्कर्षकाष्ठा यत् स्वात्मावभासैकात्मजीवितजाति भेदप्रभेदवैचित्र्योत्पादनप्रावीण्यम्-येन अतिदु र्घटकारी परमेश्वर इत्याद्युद्धोष्यते, अत एव असौ लोकपतिः देहाक्षभुवनादेः प्रपञ्चस्य ईश्वरः । मा याव्यतिरेकेण भेदप्रथापारमार्थ्यस्य प्रपञ्चस्य अ भावः, तदभावे च तत्प्रतियोगिकस्य परमेश्वरस्य ऐश्वर्यानुपपत्तिरिति न किंचिदपि उह्येत, तदिदं माया नाम, तस्य उत्कृष्टं स्वातन्त्र्यम् । यदुक्तम स्मद्गुरुभिर्मनोऽनुशासनस्तोत्रे


पं० ५ क० ग० पु. एकं मुक्तमपि इति पाठः ।