पृष्ठम्:महार्थमञ्जरी.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
श्रीमन्महेश्वरानन्दविरचिता

शक्तिस्वभावः कथितो
 हृदयत्रिकोणमधुमांसलोल्लासः॥ १४॥

 य उक्तस्वभावः शिवः स एव शक्तिस्वभावः कथितः, तस्यैव किञ्चिदुच्छूनतायाम् या अवस्था तया शक्तिशब्दव्यपदेश्य इत्यर्थः, तस्य चायं स्व भावः- यद्धृदयरूपेण इच्छाज्ञानक्रियात्मकविश्व विकल्पपर्यायकाध्वत्रयसामरस्यलक्षणेन नित्यप्रवृ त्तचर्वणोत्सवत्वात् अन्तर्मग्नसंविदानन्दस्पन्दसंधु क्षणरूपेण मधुना मांसलम् अत्यन्तवृंहितं परि चारक्रियार्हं महातडाकाम्भः संसारकल्पं 'बहु स्यां प्रजायेय' इत्याम्नायस्थित्या स्वयमेव स्वह्ला दयोद्यमवमनोपक्रमम् आत्मानमुल्लासमानाला दातिशयम् अनुभवति इति ॥ १४ ॥

अथ सदाशिवेश्वरौ पर्यालोचयति

णाणं किअति दोयवि
 पहंमुमेसंमि सलुसिवो देवो।
6