पृष्ठम्:महार्थमञ्जरी.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
श्रीमन्महेश्वरानन्दविरचिता

संमो हिअयपआसो
 भवणस किआअ होइ कंतारो।
सोचि अ किआविमस्रो
 स्वंथा खुहिआ अ विंसविंथारो
॥ ११॥

सन्नेव हृदयप्रकाशो
 भवनक्रियाया भवति कर्ता।
सैव च क्रियाविमर्शः
 स्वस्था क्षुभिता च विश्वविस्तारः ॥११॥

 हृदयप्रकाशो हि सर्वस्य अस्ति इति वक्तव्यः,

असत्त्वे स्वव्याघातप्रसंगात् । यथा उपनिषत्


५ हृदयप्रकाश इति, तथा चोक्तम्

 'सा स्फुरत्ता महासत्ता देशकालाविशेषिणी।
 सैषा सारतया प्रोक्ता हृदयं परमेशितुः ॥'

इति प्रत्यभिज्ञायाम् ।