पृष्ठम्:महार्थमञ्जरी.pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

EHLVIS काश्मीर-संस्कृतग्रन्थावलिः। -power महार्थमञ्जरी गोरक्षापरपर्याय-श्रीमन्महेश्वरानन्दाचार्यविरचिता उक्ताचार्यकृतपरिमलाख्यटीकोपेता श्रीभारतधर्ममार्तण्ड-कश्मीरमहाराज- श्रीप्रतापसिंहवर-प्रतिष्ठापिते प्रनविद्याप्रकाश-(रिसर्च) कार्यालये तदध्यक्ष-महामहोपाध्याय-पण्डित-मुकुन्दराम-शास्त्रिणा उद्दिष्ट कार्यालयस्थेतरपण्डितसहायेन संगृल, संशोधन-पर्यायाङ्कन-विवरणादिसंस्करणोत्तर पाश्चात्यविद्वत्परिषत्संमताधुनिकसुगमशुद्धरीत्युपन्यासादिसंस्कारैः परिष्कृत्य मुम्बय्या तत्त्वविवेचकाख्य-मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीता JAMMO TOEPARTMENTS 28 RESEARCN संवत् १९७५ नेस्ताब्दः १९१८ काश्मीर-श्रीनगर अस्य अन्धस्य सर्वे प्रकाशन-मुद्रापणाद्यधिकाराः प्रोक्तमहाराजवर्यैः स्वायत्तीकृताः सन्ति)