पृष्ठम्:महार्थमञ्जरी.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
श्रीमन्महेश्वरानन्दविरचिता

 येषां पुंसां स्वात्मरूपात् परमेश्वरात् व्यतिरि क्तो ज्योतिष्टोमादिः पदार्थो निरूपणीयो विभा वनीयो भवति, तेषाम् अन्यपदार्थौन्मुख्याविना भूतात् आत्मवैमुख्यादेव हेतोः अयम् अत्र अधिकारी न तु अयम् - इति विभ्रमो विशिष्टो भ्रमः विलासरूपत्वाच्चाप्रामाणिको व्यवहारः सं भवतु, 'अतिसर्गे लोट्' ततश्च तेषाम् उपालम्भः कियताम् ऊह्यते । तदुक्तमाचार्याभिनवगुप्तपादैः

आत्मानमनभिज्ञाय विवेक्तुं योऽन्यदिच्छति ।
तेन भौतेन किं वाच्यं प्रश्नेऽस्मिन्को भवानिति ॥

येषां पुनः स्वात्मन एव भावः स्वातन्त्र्यस्वभावः कश्चित् अतिशयितो धर्मो विमृष्टतया अवतिष्ठं ते तेषामात्मौन्मुख्यशालिनां न कदाचिदपि अयमधिकारिविभागः ॥६॥

 ननु प्रमाणाधिकारिविभागाद्यनुपयोगेऽपि विधिनिषेधयोरेव वैयर्थ्यं स्यात् विषयाद्यभावात् ? इत्याशंक्य तयोः स्वरूपम् उन्मीलयति


पं० १२ ग० पु० विम्रष्टव्यतयेति पाठः ।