पृष्ठम्:महार्थमञ्जरी.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४१
श्रीमन्महेश्वरानन्दविरचिता

मोक्षप्रायतया अस्माभिरास्वाद्यते । यदुक्तं श्री स्तोत्रावल्याम्

'दुःखान्यपि सुखायन्ते विषमप्यमृतायते ।
मोक्षायते च संसारो यत्र मार्गः स शाङ्करः ॥'

इति । आश्चर्यं चेदं मोक्षलक्षणस्य सर्वजनमृग्य माणस्य परमेश्वरानुग्रहैकलभ्यस्य अर्थस्य सौभाग्यं सर्वहृदयहारित्वम् । त्रुटितान्तकेति शिवयोगिनो नाम

 न ध्यायतो न जपतः

इत्यादिश्रीस्तोत्रावलीस्थित्या प्राणधारणाद्युपरो धव्यतिरेकेण, प्रकाशात्मना शिवेन सह, विमर्शा स्मना शत्त्या च सम्बन्धमभुवाना महात्मानः, तेषां या सिद्धिः- स्वस्वभावचमत्काराकारा स्फु रत्ता, यामली-न कदाचिद्वेधवेदकत्वद्वितयसृ ष्टिस्वरूपतामतिकामति ॥ ६४ ॥

 श्रूयमाणतामात्रसौलभ्यमेतदर्थोन्मीलनं, न