पृष्ठम्:महार्थमञ्जरी.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
महार्थमञ्जरी

ऊँ संसारसुहेली
 ऊँ सुलब मोखमंग सौहंगम् ।
तुडिअअतसकलंक
 ॐ सिविजोईण जामली सिद्धिः॥६४॥


अहो संसारमुखकेली
 अहो सुलभं मोक्षमार्गे सौभाग्यम्।
त्रुटितान्तककलङ्का
 अहो शिवयोगिनां यामली सिद्धि':॥६४॥


 आश्चर्यं खलु-अयं संसारलक्षणः सुखाति शयो यो जननमरणादिरूपतया बाह्यजनं प्रति क्लेशात्मकः, अत एव हेयतया निश्चीयमानोऽपि


 ४१ सिद्धिरिति, अयमर्थः- इदन्तालक्षणः सारः, पूर्णाहन्तालक्षणं मोक्षसौभाग्यम् , अहन्तेदन्तोभयमिता शिवयोगिनां यामली सिद्धिः- प्रकाशविमर्शरूपेति।