पृष्ठम्:महार्थमञ्जरी.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३८
महार्थमञ्जरी

पेक्षया विकल्पकक्ष्योलङ्घनाक्षमत्वात् कथमनैश्चि न्त्यपक्षमनुप्रविशति ? इत्याशंक्याह

जह तुहं टीइ तहं संसु
 निचित्तो तिहु पहिंदिऊँ अथो।
तंवदि अंथि वियेआ
 एवं उवदिसइ कंस कोअंणो॥६३॥


यथा तव स्थितिस्तथास्स्व
 निश्चिन्त इति प्रतिष्ठितोऽर्थः ।
तत्राप्यस्ति विवेक
 एवमुपदिशति कस्य कोऽन्यः॥६३॥

 यद्यपि आणवाद्युपायानां भेदानुप्राणनतया विकल्पकक्ष्यानुप्रवेशः तथापि आणवं विकल्पो ल्लुण्यं शाक्ते, तस्य स्फुरत्तामात्रं शाम्भवं निर्वि कल्पत्वमित्युत्तरोत्तरपर्वानुशीलनादुक्तरूपमेषां नै-