पृष्ठम्:महार्थमञ्जरी.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
महार्थमञ्जरी

 अर्थ्यते सर्वैः प्राप्यते इति अर्थः स्वात्मरूपं किंचिदलौकिकं, तत्स्वच्छमयूरपिच्छविलक्षणचा षपक्षवद्वयोरपि भागयोः--अहन्तेदन्तयोरविकारे, तस्मिन्नर्थे प्रमावस्वात्मनिष्ठतारूपमन्तर्मुखत्वं वे द्यव्यपेक्षलक्षणा बहिःप्रवृत्तिश्च- इति या क ल्पना-कृत्रिमा प्रक्रिया, सा कुतो हेतोरस्तु न कुतश्चिदपि संगच्छते ॥ ५९ ॥

 अथ देशाध्वना कालाध्वना बाप्यस्य न कश्चित्संकोचकलकोपलेप इत्युन्मीलयितुमाह

जोई आअरशिविणि
 असुमोसंसतरीपंव परिपाडी।
चिंता विअ मणिमालं
 विमरिसस्वंतंकगुतहई ॥६०॥


योगी जागरस्वग्न-
 सुषुझ्यवस्थात्रयस्य परिपाटीम्।


पं० १४ ख० पु० जागरस्वमं, सुषुप्ततुर्यपरिपाटीमिति पाठः ।