पृष्ठम्:महार्थमञ्जरी.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
महार्थमञ्जरी

स्थूलेष्वपि प्रेक्षध्वं
 भूतेषु खस्य निष्कलावस्थाम् ।
षष्टुिंशकातिलड्डी
 कीदृशो भवति सोमैनाथः॥५६

 व्याख्यातरूपाणां तत्त्वानां मध्ये परमशिव भट्टारकः सर्वोपायप्रतिपाद्य इति परत्वेनावतिष्ठते, तेषु च स्थूलेष्वपि पृथिव्यादेः सकाशात् स्वस्य आकाशरूपस्य निष्कलां परिच्छिन्नत्वलक्षणक लाविलासंशून्यां स्वभावभूतामवस्थामालोचयध्व म् यया खेचर्याद्यधिकरणप्रसिद्धिः, अत्यन्तस्थूल


३९ सोम आनन्दरूपा समना, तस्या नाथस्तदाढूढः शिवः कीदृश? इति । यदुक्तं

चिदानन्दस्वरूपा तु परा शक्तिस्तदूर्ध्वतः ।
सममा नाम सा शक्तिः सर्वकारणकारणम् ।।
सर्वाण्डानि बिभीयं शिवेन लमधिष्ठिना ।
अनारूढः स भगवान् शिवः परमकारणम् ॥
शिवः सर्वस्य कर्तेयं शक्तिः कारणमिष्यते ॥

इति।