पृष्ठम्:महार्थमञ्जरी.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२५
श्रीमन्महेश्वरानन्दविरचिता

स्याननुसंधानेऽप्येवंरूपताया न काचित् क्षति रिति । अयं पुनरुपायः सर्वविकल्पविक्षोभव्युदा सेन स्वस्वभावमात्रोपपादनप्रवृत्ततया शाम्भव इत्यवगन्तव्यः । यच्चोक्तम्

अकिंचिञ्चिन्तकस्यैव शुरुणा प्रतिबोधतः ।
उत्पयते य आवेशः शाम्भवोऽसाबुदाहृतः ।।

इत्यादिना ॥ ५५ ॥

 एवं योगपद्याइपायत्रयं प्रतिपाद्य विनेग्रज नहृदयादिरोपणहेतोः पृथक प्रपञ्चयिष्यन्नादावा णवमालोचयति

थोरअरेमुवि पेखंह
 भूदेस पस णिकलावथं ।
छत्तीआदलङ्घी
 किविस होई सोमनाहोसा ॥५६