पृष्ठम्:महार्थमञ्जरी.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
महार्थमञ्जरी

चलित्वा यास्यते कुत्र सर्व शिवमयं यतः ।

इति-स्थित्या कस्य कस्मात्पृथक्त्वम् , तद्धेतुकः क्रमश्च -- इति युक्तिपर्यालोचनायां मूकीभाव एवोत्तरं प्रत्यर्थिनो जनस्य, अस्य कालाख्येन कलङ्केन संपर्कः केनचिदपि प्रकारेण न संभ वति-कालस्य क्रमतयैव पर्यवसानात्, एवं नित्यनिरावरणस्य' इत्यादि । एतदुक्तं भवति

'चिदानन्दलाभे देहादिषु चेत्यमानेष्वपि
चिदैकात्म्यदाय जीवन्मुक्तिः।' (सू० १६)

इति श्रीप्रत्यभिज्ञाहृदयमर्यादया भोगमोक्षसा कारलक्षणो जीवन्मोक्षः

'सर्वो ममायं विभवः

इति स्ववैश्वात्म्यानुसंधानसंधुक्षितेश्वर्याणां प्रमा

तॄणां स्वभाव एव, न खाहार्यः कश्चिदतिशयः

 ननु जीवन्मुक्तिर्नामात्मनो जननमरणाद्यनु

स्यूतस्य सर्वावस्थानिर्विशेषस्वानन्दोत्सवानुभूति