पृष्ठम्:महार्थमञ्जरी.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
महार्थमञ्जरी

भयोर्मध्ये कस्य देवताबुद्धिः कर्तुमुचिता, इति ॥४४-४५-४६-४७

 ननु 'स्वात्मैव देवता' इति निर्बन्धः तत्कि मस्य मन्त्रतन्त्रादिना प्रपञ्चेनोपक्रियते, स खलु स्वव्यतिरिक्तदेवाभिमुखप्रयोजनतया स्वीक्रियते ? इत्याशंक्य मन्त्रस्तावदुक्तरूपदेवतानुगुण्येन नि र्णीयते, इत्याह

मणणमणी णियविमवे
 णियसंकोचभअंमित्रानई।
कवलीयअविस्रविअपा
 क्षणभुवि कावि मन्तसन्दथो
॥४८॥


मननमयी निजविभवे
 निजसंकोचभये त्राणमयी।