पृष्ठम्:महार्थमञ्जरी.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
महार्थमञ्जरी

भासायां न विकल्पाः
 स्फुरन्ति स्फुरदेकनिष्कलश्रियाम्।
यदि प्रतिविम्बगत्या
 स्फुरति परं षोडशाधिका देवी


सृष्टः पञ्चकलाभासे
 जनो गणयति व्यवधानम्।
सृष्टेर्मूलस्कन्धे
 भासायां पल्लवः सृष्टिः॥४६॥

[सृष्टावित्यादि इदं पद्यत्रयं पुस्तकान्तरेष्वविद्यमानं केवलमेकस्मिन्नेव संदृश्यमानतया पश्चात् प्रक्षितं प्रतिभाति । ]

चित्तं ण रिहलि चित्तं
 चित्तअरो पसलिरिहलि तचित्तं ।
ताहि भणह कत्थ जोगो
 कालं दोणंवि देवधावधाः।।४७‌।।